श्री दुर्गा आपदुद्धाराष्टकम्

श्री दुर्गा आपदुद्धाराष्टकम्

नमस्ते शरण्ये शिवे सानुकम्पे, नमस्ते जगद्व्यापिके विश्वरूपे |

नमस्ते जगद्वन्द्यपादारविन्दे, नमस्ते जगत्तारिणि त्राहि दुर्गे ||१||

 

नमस्ते जगच्चिन्त्यमानस्वरूपे, नमस्ते महायोगिनि ज्ञानरूपे ।

नमस्ते नमस्ते सदानन्द रूपे, नमस्ते जगत्तारिणि त्राहि दुर्गे ||२||

 

अनाथस्य दीनस्य तृष्णातुरस्य भयार्त्तस्य भीतस्य बद्धस्य जन्तोः |

त्वमेका गतिर्देवि निस्तारकर्त्री, नमस्ते जगत्तारिणि त्राहि दुर्गे ||३||

 

अरण्ये रणे दारुणे शत्रुमध्येऽनले, सागरे प्रान्तरे राज गेहे |

त्वमेका गतिर्देवि निस्तारनौका, नमस्ते जगत्तारिणि त्राहि दुर्गे ||४||

 

अपारे महादुस्तरेऽत्यन्तघोरे, विपत्सागरे मज्जतां देहभाजाम् |

त्वमेका गतिर्देवि निस्तार हेतु:, नमस्ते जगत्तारिणि त्राहि दुर्गे ||५||

 

नमश्चण्डिके चण्डदुर्दण्डलीला, समुत्खण्डिताखण्डिताशेषशत्रोः |

त्वमेका गतिर्देवि निस्तार बीजं, नमस्ते जगत्तारिणि त्राहि दुर्गे ||६||

 

त्वमेवाघभावाधृता सत्यवादि, न्यजाताजित क्रोधनात् क्रोधनिष्ठा |

इडा पिङ्गला त्वं सुषुम्ना च नाड़ी, नमस्ते जगत्तारिणि त्राहि दुर्गे ||७||

 

नमो देवि दुर्गे शिवे भीमनादे, सरस्वत्यरुन्धत्यमोघस्वरूपे  |

विभूतिः शची कालरात्रिः सति त्वं, नमस्ते जगत्तारिणि त्राहि दुर्गे ||८||

शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् |

नृपतिगृहगतानां व्याधिभिः पीडितानाम्, त्वमसि शरणमेका देवि दुर्गे प्रसीद ||९||

 

|| इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ||