वन्दनम्

सर्गस्थितिनिरोधार्थं कामाकाममयो हि यः ।

तं कामं कामकामानं कामाभावाय कामये ॥

यत्कामिनीकेलिकलापकुण्ठितः कामोऽप्यका विमदो बभूव ह।

तं मानिनीमानदमानदं सदा श्रीमोहनं मोहनमानतोऽस्म्यहम् ॥

यस्याङ्घ्रिपङ्कजपरागपरप्रभावाद् भूत्वा कृती कृतिमतां सृतिमाचरामि ।

तं सद्गुरुं सततसर्वसुखं सदग्रयं वन्दे सदा विमलबोधघनं विचित्रम् ॥

व्यासं व्यासकरं वन्दे मुनिं नारायणं स्वयम् ।

यतः प्राप्तकृपालोका लोका मुक्ताः कलेर्ग्रहात् ॥

यस्य तुण्डाच्च्युतश्चूतो राजतेऽयं रसात्मकः ।

तमच्युतकथाकुञ्जे सुकूजन्तं शुकं भजे ॥

श्रीधरं श्रीधरं वन्दे श्रीधरैकपरायणम् ।

यस्यैव श्रीप्रसादेन श्रीधरेयं कृतिः कृता ॥

राधा भक्तिर्हरिर्ज्ञानं ताभ्यां या च समन्विता ।

तां श्रीभागवतीं गाथां वन्दे युगलरूपिणीम् ॥